Declension table of ?śabdabhedin

Deva

NeuterSingularDualPlural
Nominativeśabdabhedi śabdabhedinī śabdabhedīni
Vocativeśabdabhedin śabdabhedi śabdabhedinī śabdabhedīni
Accusativeśabdabhedi śabdabhedinī śabdabhedīni
Instrumentalśabdabhedinā śabdabhedibhyām śabdabhedibhiḥ
Dativeśabdabhedine śabdabhedibhyām śabdabhedibhyaḥ
Ablativeśabdabhedinaḥ śabdabhedibhyām śabdabhedibhyaḥ
Genitiveśabdabhedinaḥ śabdabhedinoḥ śabdabhedinām
Locativeśabdabhedini śabdabhedinoḥ śabdabhediṣu

Compound śabdabhedi -

Adverb -śabdabhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria