Declension table of ?śabdabhedanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativeśabdabhedanirūpaṇam śabdabhedanirūpaṇe śabdabhedanirūpaṇāni
Vocativeśabdabhedanirūpaṇa śabdabhedanirūpaṇe śabdabhedanirūpaṇāni
Accusativeśabdabhedanirūpaṇam śabdabhedanirūpaṇe śabdabhedanirūpaṇāni
Instrumentalśabdabhedanirūpaṇena śabdabhedanirūpaṇābhyām śabdabhedanirūpaṇaiḥ
Dativeśabdabhedanirūpaṇāya śabdabhedanirūpaṇābhyām śabdabhedanirūpaṇebhyaḥ
Ablativeśabdabhedanirūpaṇāt śabdabhedanirūpaṇābhyām śabdabhedanirūpaṇebhyaḥ
Genitiveśabdabhedanirūpaṇasya śabdabhedanirūpaṇayoḥ śabdabhedanirūpaṇānām
Locativeśabdabhedanirūpaṇe śabdabhedanirūpaṇayoḥ śabdabhedanirūpaṇeṣu

Compound śabdabhedanirūpaṇa -

Adverb -śabdabhedanirūpaṇam -śabdabhedanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria