Declension table of ?śabdabhedanirdeśa

Deva

MasculineSingularDualPlural
Nominativeśabdabhedanirdeśaḥ śabdabhedanirdeśau śabdabhedanirdeśāḥ
Vocativeśabdabhedanirdeśa śabdabhedanirdeśau śabdabhedanirdeśāḥ
Accusativeśabdabhedanirdeśam śabdabhedanirdeśau śabdabhedanirdeśān
Instrumentalśabdabhedanirdeśena śabdabhedanirdeśābhyām śabdabhedanirdeśaiḥ śabdabhedanirdeśebhiḥ
Dativeśabdabhedanirdeśāya śabdabhedanirdeśābhyām śabdabhedanirdeśebhyaḥ
Ablativeśabdabhedanirdeśāt śabdabhedanirdeśābhyām śabdabhedanirdeśebhyaḥ
Genitiveśabdabhedanirdeśasya śabdabhedanirdeśayoḥ śabdabhedanirdeśānām
Locativeśabdabhedanirdeśe śabdabhedanirdeśayoḥ śabdabhedanirdeśeṣu

Compound śabdabhedanirdeśa -

Adverb -śabdabhedanirdeśam -śabdabhedanirdeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria