Declension table of ?śabdabhājā

Deva

FeminineSingularDualPlural
Nominativeśabdabhājā śabdabhāje śabdabhājāḥ
Vocativeśabdabhāje śabdabhāje śabdabhājāḥ
Accusativeśabdabhājām śabdabhāje śabdabhājāḥ
Instrumentalśabdabhājayā śabdabhājābhyām śabdabhājābhiḥ
Dativeśabdabhājāyai śabdabhājābhyām śabdabhājābhyaḥ
Ablativeśabdabhājāyāḥ śabdabhājābhyām śabdabhājābhyaḥ
Genitiveśabdabhājāyāḥ śabdabhājayoḥ śabdabhājānām
Locativeśabdabhājāyām śabdabhājayoḥ śabdabhājāsu

Adverb -śabdabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria