Declension table of ?śabdabhāj

Deva

NeuterSingularDualPlural
Nominativeśabdabhāk śabdabhājī śabdabhāñji
Vocativeśabdabhāk śabdabhājī śabdabhāñji
Accusativeśabdabhāk śabdabhājī śabdabhāñji
Instrumentalśabdabhājā śabdabhāgbhyām śabdabhāgbhiḥ
Dativeśabdabhāje śabdabhāgbhyām śabdabhāgbhyaḥ
Ablativeśabdabhājaḥ śabdabhāgbhyām śabdabhāgbhyaḥ
Genitiveśabdabhājaḥ śabdabhājoḥ śabdabhājām
Locativeśabdabhāji śabdabhājoḥ śabdabhākṣu

Compound śabdabhāk -

Adverb -śabdabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria