Declension table of ?śabdabhṛt

Deva

NeuterSingularDualPlural
Nominativeśabdabhṛt śabdabhṛtī śabdabhṛnti
Vocativeśabdabhṛt śabdabhṛtī śabdabhṛnti
Accusativeśabdabhṛt śabdabhṛtī śabdabhṛnti
Instrumentalśabdabhṛtā śabdabhṛdbhyām śabdabhṛdbhiḥ
Dativeśabdabhṛte śabdabhṛdbhyām śabdabhṛdbhyaḥ
Ablativeśabdabhṛtaḥ śabdabhṛdbhyām śabdabhṛdbhyaḥ
Genitiveśabdabhṛtaḥ śabdabhṛtoḥ śabdabhṛtām
Locativeśabdabhṛti śabdabhṛtoḥ śabdabhṛtsu

Compound śabdabhṛt -

Adverb -śabdabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria