Declension table of ?śabdabhṛt

Deva

MasculineSingularDualPlural
Nominativeśabdabhṛt śabdabhṛtau śabdabhṛtaḥ
Vocativeśabdabhṛt śabdabhṛtau śabdabhṛtaḥ
Accusativeśabdabhṛtam śabdabhṛtau śabdabhṛtaḥ
Instrumentalśabdabhṛtā śabdabhṛdbhyām śabdabhṛdbhiḥ
Dativeśabdabhṛte śabdabhṛdbhyām śabdabhṛdbhyaḥ
Ablativeśabdabhṛtaḥ śabdabhṛdbhyām śabdabhṛdbhyaḥ
Genitiveśabdabhṛtaḥ śabdabhṛtoḥ śabdabhṛtām
Locativeśabdabhṛti śabdabhṛtoḥ śabdabhṛtsu

Compound śabdabhṛt -

Adverb -śabdabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria