Declension table of ?śabdāvaloka

Deva

MasculineSingularDualPlural
Nominativeśabdāvalokaḥ śabdāvalokau śabdāvalokāḥ
Vocativeśabdāvaloka śabdāvalokau śabdāvalokāḥ
Accusativeśabdāvalokam śabdāvalokau śabdāvalokān
Instrumentalśabdāvalokena śabdāvalokābhyām śabdāvalokaiḥ
Dativeśabdāvalokāya śabdāvalokābhyām śabdāvalokebhyaḥ
Ablativeśabdāvalokāt śabdāvalokābhyām śabdāvalokebhyaḥ
Genitiveśabdāvalokasya śabdāvalokayoḥ śabdāvalokānām
Locativeśabdāvaloke śabdāvalokayoḥ śabdāvalokeṣu

Compound śabdāvaloka -

Adverb -śabdāvalokam -śabdāvalokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria