Declension table of ?śabdāvali

Deva

FeminineSingularDualPlural
Nominativeśabdāvaliḥ śabdāvalī śabdāvalayaḥ
Vocativeśabdāvale śabdāvalī śabdāvalayaḥ
Accusativeśabdāvalim śabdāvalī śabdāvalīḥ
Instrumentalśabdāvalyā śabdāvalibhyām śabdāvalibhiḥ
Dativeśabdāvalyai śabdāvalaye śabdāvalibhyām śabdāvalibhyaḥ
Ablativeśabdāvalyāḥ śabdāvaleḥ śabdāvalibhyām śabdāvalibhyaḥ
Genitiveśabdāvalyāḥ śabdāvaleḥ śabdāvalyoḥ śabdāvalīnām
Locativeśabdāvalyām śabdāvalau śabdāvalyoḥ śabdāvaliṣu

Compound śabdāvali -

Adverb -śabdāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria