Declension table of ?śabdātītā

Deva

FeminineSingularDualPlural
Nominativeśabdātītā śabdātīte śabdātītāḥ
Vocativeśabdātīte śabdātīte śabdātītāḥ
Accusativeśabdātītām śabdātīte śabdātītāḥ
Instrumentalśabdātītayā śabdātītābhyām śabdātītābhiḥ
Dativeśabdātītāyai śabdātītābhyām śabdātītābhyaḥ
Ablativeśabdātītāyāḥ śabdātītābhyām śabdātītābhyaḥ
Genitiveśabdātītāyāḥ śabdātītayoḥ śabdātītānām
Locativeśabdātītāyām śabdātītayoḥ śabdātītāsu

Adverb -śabdātītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria