Declension table of ?śabdārthasandīpikā

Deva

FeminineSingularDualPlural
Nominativeśabdārthasandīpikā śabdārthasandīpike śabdārthasandīpikāḥ
Vocativeśabdārthasandīpike śabdārthasandīpike śabdārthasandīpikāḥ
Accusativeśabdārthasandīpikām śabdārthasandīpike śabdārthasandīpikāḥ
Instrumentalśabdārthasandīpikayā śabdārthasandīpikābhyām śabdārthasandīpikābhiḥ
Dativeśabdārthasandīpikāyai śabdārthasandīpikābhyām śabdārthasandīpikābhyaḥ
Ablativeśabdārthasandīpikāyāḥ śabdārthasandīpikābhyām śabdārthasandīpikābhyaḥ
Genitiveśabdārthasandīpikāyāḥ śabdārthasandīpikayoḥ śabdārthasandīpikānām
Locativeśabdārthasandīpikāyām śabdārthasandīpikayoḥ śabdārthasandīpikāsu

Adverb -śabdārthasandīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria