Declension table of ?śabdārtharatnāvalī

Deva

FeminineSingularDualPlural
Nominativeśabdārtharatnāvalī śabdārtharatnāvalyau śabdārtharatnāvalyaḥ
Vocativeśabdārtharatnāvali śabdārtharatnāvalyau śabdārtharatnāvalyaḥ
Accusativeśabdārtharatnāvalīm śabdārtharatnāvalyau śabdārtharatnāvalīḥ
Instrumentalśabdārtharatnāvalyā śabdārtharatnāvalībhyām śabdārtharatnāvalībhiḥ
Dativeśabdārtharatnāvalyai śabdārtharatnāvalībhyām śabdārtharatnāvalībhyaḥ
Ablativeśabdārtharatnāvalyāḥ śabdārtharatnāvalībhyām śabdārtharatnāvalībhyaḥ
Genitiveśabdārtharatnāvalyāḥ śabdārtharatnāvalyoḥ śabdārtharatnāvalīnām
Locativeśabdārtharatnāvalyām śabdārtharatnāvalyoḥ śabdārtharatnāvalīṣu

Compound śabdārtharatnāvali - śabdārtharatnāvalī -

Adverb -śabdārtharatnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria