Declension table of ?śabdārtharatnākara

Deva

MasculineSingularDualPlural
Nominativeśabdārtharatnākaraḥ śabdārtharatnākarau śabdārtharatnākarāḥ
Vocativeśabdārtharatnākara śabdārtharatnākarau śabdārtharatnākarāḥ
Accusativeśabdārtharatnākaram śabdārtharatnākarau śabdārtharatnākarān
Instrumentalśabdārtharatnākareṇa śabdārtharatnākarābhyām śabdārtharatnākaraiḥ śabdārtharatnākarebhiḥ
Dativeśabdārtharatnākarāya śabdārtharatnākarābhyām śabdārtharatnākarebhyaḥ
Ablativeśabdārtharatnākarāt śabdārtharatnākarābhyām śabdārtharatnākarebhyaḥ
Genitiveśabdārtharatnākarasya śabdārtharatnākarayoḥ śabdārtharatnākarāṇām
Locativeśabdārtharatnākare śabdārtharatnākarayoḥ śabdārtharatnākareṣu

Compound śabdārtharatnākara -

Adverb -śabdārtharatnākaram -śabdārtharatnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria