Declension table of ?śabdārthamañjarī

Deva

FeminineSingularDualPlural
Nominativeśabdārthamañjarī śabdārthamañjaryau śabdārthamañjaryaḥ
Vocativeśabdārthamañjari śabdārthamañjaryau śabdārthamañjaryaḥ
Accusativeśabdārthamañjarīm śabdārthamañjaryau śabdārthamañjarīḥ
Instrumentalśabdārthamañjaryā śabdārthamañjarībhyām śabdārthamañjarībhiḥ
Dativeśabdārthamañjaryai śabdārthamañjarībhyām śabdārthamañjarībhyaḥ
Ablativeśabdārthamañjaryāḥ śabdārthamañjarībhyām śabdārthamañjarībhyaḥ
Genitiveśabdārthamañjaryāḥ śabdārthamañjaryoḥ śabdārthamañjarīṇām
Locativeśabdārthamañjaryām śabdārthamañjaryoḥ śabdārthamañjarīṣu

Compound śabdārthamañjari - śabdārthamañjarī -

Adverb -śabdārthamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria