Declension table of ?śabdārthakalpataru

Deva

MasculineSingularDualPlural
Nominativeśabdārthakalpataruḥ śabdārthakalpatarū śabdārthakalpataravaḥ
Vocativeśabdārthakalpataro śabdārthakalpatarū śabdārthakalpataravaḥ
Accusativeśabdārthakalpatarum śabdārthakalpatarū śabdārthakalpatarūn
Instrumentalśabdārthakalpataruṇā śabdārthakalpatarubhyām śabdārthakalpatarubhiḥ
Dativeśabdārthakalpatarave śabdārthakalpatarubhyām śabdārthakalpatarubhyaḥ
Ablativeśabdārthakalpataroḥ śabdārthakalpatarubhyām śabdārthakalpatarubhyaḥ
Genitiveśabdārthakalpataroḥ śabdārthakalpatarvoḥ śabdārthakalpatarūṇām
Locativeśabdārthakalpatarau śabdārthakalpatarvoḥ śabdārthakalpataruṣu

Compound śabdārthakalpataru -

Adverb -śabdārthakalpataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria