Declension table of ?śabdārthagarbhavatā

Deva

FeminineSingularDualPlural
Nominativeśabdārthagarbhavatā śabdārthagarbhavate śabdārthagarbhavatāḥ
Vocativeśabdārthagarbhavate śabdārthagarbhavate śabdārthagarbhavatāḥ
Accusativeśabdārthagarbhavatām śabdārthagarbhavate śabdārthagarbhavatāḥ
Instrumentalśabdārthagarbhavatayā śabdārthagarbhavatābhyām śabdārthagarbhavatābhiḥ
Dativeśabdārthagarbhavatāyai śabdārthagarbhavatābhyām śabdārthagarbhavatābhyaḥ
Ablativeśabdārthagarbhavatāyāḥ śabdārthagarbhavatābhyām śabdārthagarbhavatābhyaḥ
Genitiveśabdārthagarbhavatāyāḥ śabdārthagarbhavatayoḥ śabdārthagarbhavatānām
Locativeśabdārthagarbhavatāyām śabdārthagarbhavatayoḥ śabdārthagarbhavatāsu

Adverb -śabdārthagarbhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria