Declension table of ?śabdārthagarbhavat

Deva

MasculineSingularDualPlural
Nominativeśabdārthagarbhavān śabdārthagarbhavantau śabdārthagarbhavantaḥ
Vocativeśabdārthagarbhavan śabdārthagarbhavantau śabdārthagarbhavantaḥ
Accusativeśabdārthagarbhavantam śabdārthagarbhavantau śabdārthagarbhavataḥ
Instrumentalśabdārthagarbhavatā śabdārthagarbhavadbhyām śabdārthagarbhavadbhiḥ
Dativeśabdārthagarbhavate śabdārthagarbhavadbhyām śabdārthagarbhavadbhyaḥ
Ablativeśabdārthagarbhavataḥ śabdārthagarbhavadbhyām śabdārthagarbhavadbhyaḥ
Genitiveśabdārthagarbhavataḥ śabdārthagarbhavatoḥ śabdārthagarbhavatām
Locativeśabdārthagarbhavati śabdārthagarbhavatoḥ śabdārthagarbhavatsu

Compound śabdārthagarbhavat -

Adverb -śabdārthagarbhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria