Declension table of ?śabdārthacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśabdārthacintāmaṇiḥ śabdārthacintāmaṇī śabdārthacintāmaṇayaḥ
Vocativeśabdārthacintāmaṇe śabdārthacintāmaṇī śabdārthacintāmaṇayaḥ
Accusativeśabdārthacintāmaṇim śabdārthacintāmaṇī śabdārthacintāmaṇīn
Instrumentalśabdārthacintāmaṇinā śabdārthacintāmaṇibhyām śabdārthacintāmaṇibhiḥ
Dativeśabdārthacintāmaṇaye śabdārthacintāmaṇibhyām śabdārthacintāmaṇibhyaḥ
Ablativeśabdārthacintāmaṇeḥ śabdārthacintāmaṇibhyām śabdārthacintāmaṇibhyaḥ
Genitiveśabdārthacintāmaṇeḥ śabdārthacintāmaṇyoḥ śabdārthacintāmaṇīnām
Locativeśabdārthacintāmaṇau śabdārthacintāmaṇyoḥ śabdārthacintāmaṇiṣu

Compound śabdārthacintāmaṇi -

Adverb -śabdārthacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria