Declension table of ?śabdārthārambhaṇā

Deva

FeminineSingularDualPlural
Nominativeśabdārthārambhaṇā śabdārthārambhaṇe śabdārthārambhaṇāḥ
Vocativeśabdārthārambhaṇe śabdārthārambhaṇe śabdārthārambhaṇāḥ
Accusativeśabdārthārambhaṇām śabdārthārambhaṇe śabdārthārambhaṇāḥ
Instrumentalśabdārthārambhaṇayā śabdārthārambhaṇābhyām śabdārthārambhaṇābhiḥ
Dativeśabdārthārambhaṇāyai śabdārthārambhaṇābhyām śabdārthārambhaṇābhyaḥ
Ablativeśabdārthārambhaṇāyāḥ śabdārthārambhaṇābhyām śabdārthārambhaṇābhyaḥ
Genitiveśabdārthārambhaṇāyāḥ śabdārthārambhaṇayoḥ śabdārthārambhaṇānām
Locativeśabdārthārambhaṇāyām śabdārthārambhaṇayoḥ śabdārthārambhaṇāsu

Adverb -śabdārthārambhaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria