Declension table of śabdārṇava

Deva

MasculineSingularDualPlural
Nominativeśabdārṇavaḥ śabdārṇavau śabdārṇavāḥ
Vocativeśabdārṇava śabdārṇavau śabdārṇavāḥ
Accusativeśabdārṇavam śabdārṇavau śabdārṇavān
Instrumentalśabdārṇavena śabdārṇavābhyām śabdārṇavaiḥ
Dativeśabdārṇavāya śabdārṇavābhyām śabdārṇavebhyaḥ
Ablativeśabdārṇavāt śabdārṇavābhyām śabdārṇavebhyaḥ
Genitiveśabdārṇavasya śabdārṇavayoḥ śabdārṇavānām
Locativeśabdārṇave śabdārṇavayoḥ śabdārṇaveṣu

Compound śabdārṇava -

Adverb -śabdārṇavam -śabdārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria