Declension table of ?śabdānusāra

Deva

MasculineSingularDualPlural
Nominativeśabdānusāraḥ śabdānusārau śabdānusārāḥ
Vocativeśabdānusāra śabdānusārau śabdānusārāḥ
Accusativeśabdānusāram śabdānusārau śabdānusārān
Instrumentalśabdānusāreṇa śabdānusārābhyām śabdānusāraiḥ śabdānusārebhiḥ
Dativeśabdānusārāya śabdānusārābhyām śabdānusārebhyaḥ
Ablativeśabdānusārāt śabdānusārābhyām śabdānusārebhyaḥ
Genitiveśabdānusārasya śabdānusārayoḥ śabdānusārāṇām
Locativeśabdānusāre śabdānusārayoḥ śabdānusāreṣu

Compound śabdānusāra -

Adverb -śabdānusāram -śabdānusārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria