Declension table of ?śabdānukaraṇa

Deva

NeuterSingularDualPlural
Nominativeśabdānukaraṇam śabdānukaraṇe śabdānukaraṇāni
Vocativeśabdānukaraṇa śabdānukaraṇe śabdānukaraṇāni
Accusativeśabdānukaraṇam śabdānukaraṇe śabdānukaraṇāni
Instrumentalśabdānukaraṇena śabdānukaraṇābhyām śabdānukaraṇaiḥ
Dativeśabdānukaraṇāya śabdānukaraṇābhyām śabdānukaraṇebhyaḥ
Ablativeśabdānukaraṇāt śabdānukaraṇābhyām śabdānukaraṇebhyaḥ
Genitiveśabdānukaraṇasya śabdānukaraṇayoḥ śabdānukaraṇānām
Locativeśabdānukaraṇe śabdānukaraṇayoḥ śabdānukaraṇeṣu

Compound śabdānukaraṇa -

Adverb -śabdānukaraṇam -śabdānukaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria