Declension table of ?śabdāmbhodhi

Deva

MasculineSingularDualPlural
Nominativeśabdāmbhodhiḥ śabdāmbhodhī śabdāmbhodhayaḥ
Vocativeśabdāmbhodhe śabdāmbhodhī śabdāmbhodhayaḥ
Accusativeśabdāmbhodhim śabdāmbhodhī śabdāmbhodhīn
Instrumentalśabdāmbhodhinā śabdāmbhodhibhyām śabdāmbhodhibhiḥ
Dativeśabdāmbhodhaye śabdāmbhodhibhyām śabdāmbhodhibhyaḥ
Ablativeśabdāmbhodheḥ śabdāmbhodhibhyām śabdāmbhodhibhyaḥ
Genitiveśabdāmbhodheḥ śabdāmbhodhyoḥ śabdāmbhodhīnām
Locativeśabdāmbhodhau śabdāmbhodhyoḥ śabdāmbhodhiṣu

Compound śabdāmbhodhi -

Adverb -śabdāmbhodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria