Declension table of ?śabdālokaviveka

Deva

MasculineSingularDualPlural
Nominativeśabdālokavivekaḥ śabdālokavivekau śabdālokavivekāḥ
Vocativeśabdālokaviveka śabdālokavivekau śabdālokavivekāḥ
Accusativeśabdālokavivekam śabdālokavivekau śabdālokavivekān
Instrumentalśabdālokavivekena śabdālokavivekābhyām śabdālokavivekaiḥ śabdālokavivekebhiḥ
Dativeśabdālokavivekāya śabdālokavivekābhyām śabdālokavivekebhyaḥ
Ablativeśabdālokavivekāt śabdālokavivekābhyām śabdālokavivekebhyaḥ
Genitiveśabdālokavivekasya śabdālokavivekayoḥ śabdālokavivekānām
Locativeśabdālokaviveke śabdālokavivekayoḥ śabdālokavivekeṣu

Compound śabdālokaviveka -

Adverb -śabdālokavivekam -śabdālokavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria