Declension table of ?śabdālaṅkāramañjarī

Deva

FeminineSingularDualPlural
Nominativeśabdālaṅkāramañjarī śabdālaṅkāramañjaryau śabdālaṅkāramañjaryaḥ
Vocativeśabdālaṅkāramañjari śabdālaṅkāramañjaryau śabdālaṅkāramañjaryaḥ
Accusativeśabdālaṅkāramañjarīm śabdālaṅkāramañjaryau śabdālaṅkāramañjarīḥ
Instrumentalśabdālaṅkāramañjaryā śabdālaṅkāramañjarībhyām śabdālaṅkāramañjarībhiḥ
Dativeśabdālaṅkāramañjaryai śabdālaṅkāramañjarībhyām śabdālaṅkāramañjarībhyaḥ
Ablativeśabdālaṅkāramañjaryāḥ śabdālaṅkāramañjarībhyām śabdālaṅkāramañjarībhyaḥ
Genitiveśabdālaṅkāramañjaryāḥ śabdālaṅkāramañjaryoḥ śabdālaṅkāramañjarīṇām
Locativeśabdālaṅkāramañjaryām śabdālaṅkāramañjaryoḥ śabdālaṅkāramañjarīṣu

Compound śabdālaṅkāramañjari - śabdālaṅkāramañjarī -

Adverb -śabdālaṅkāramañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria