Declension table of ?śabdāla

Deva

MasculineSingularDualPlural
Nominativeśabdālaḥ śabdālau śabdālāḥ
Vocativeśabdāla śabdālau śabdālāḥ
Accusativeśabdālam śabdālau śabdālān
Instrumentalśabdālena śabdālābhyām śabdālaiḥ śabdālebhiḥ
Dativeśabdālāya śabdālābhyām śabdālebhyaḥ
Ablativeśabdālāt śabdālābhyām śabdālebhyaḥ
Genitiveśabdālasya śabdālayoḥ śabdālānām
Locativeśabdāle śabdālayoḥ śabdāleṣu

Compound śabdāla -

Adverb -śabdālam -śabdālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria