Declension table of ?śabdākara

Deva

MasculineSingularDualPlural
Nominativeśabdākaraḥ śabdākarau śabdākarāḥ
Vocativeśabdākara śabdākarau śabdākarāḥ
Accusativeśabdākaram śabdākarau śabdākarān
Instrumentalśabdākareṇa śabdākarābhyām śabdākaraiḥ śabdākarebhiḥ
Dativeśabdākarāya śabdākarābhyām śabdākarebhyaḥ
Ablativeśabdākarāt śabdākarābhyām śabdākarebhyaḥ
Genitiveśabdākarasya śabdākarayoḥ śabdākarāṇām
Locativeśabdākare śabdākarayoḥ śabdākareṣu

Compound śabdākara -

Adverb -śabdākaram -śabdākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria