Declension table of ?śabdākṣara

Deva

NeuterSingularDualPlural
Nominativeśabdākṣaram śabdākṣare śabdākṣarāṇi
Vocativeśabdākṣara śabdākṣare śabdākṣarāṇi
Accusativeśabdākṣaram śabdākṣare śabdākṣarāṇi
Instrumentalśabdākṣareṇa śabdākṣarābhyām śabdākṣaraiḥ
Dativeśabdākṣarāya śabdākṣarābhyām śabdākṣarebhyaḥ
Ablativeśabdākṣarāt śabdākṣarābhyām śabdākṣarebhyaḥ
Genitiveśabdākṣarasya śabdākṣarayoḥ śabdākṣarāṇām
Locativeśabdākṣare śabdākṣarayoḥ śabdākṣareṣu

Compound śabdākṣara -

Adverb -śabdākṣaram -śabdākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria