Declension table of ?śabdādimatā

Deva

FeminineSingularDualPlural
Nominativeśabdādimatā śabdādimate śabdādimatāḥ
Vocativeśabdādimate śabdādimate śabdādimatāḥ
Accusativeśabdādimatām śabdādimate śabdādimatāḥ
Instrumentalśabdādimatayā śabdādimatābhyām śabdādimatābhiḥ
Dativeśabdādimatāyai śabdādimatābhyām śabdādimatābhyaḥ
Ablativeśabdādimatāyāḥ śabdādimatābhyām śabdādimatābhyaḥ
Genitiveśabdādimatāyāḥ śabdādimatayoḥ śabdādimatānām
Locativeśabdādimatāyām śabdādimatayoḥ śabdādimatāsu

Adverb -śabdādimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria