Declension table of ?śabdādimat

Deva

MasculineSingularDualPlural
Nominativeśabdādimān śabdādimantau śabdādimantaḥ
Vocativeśabdādiman śabdādimantau śabdādimantaḥ
Accusativeśabdādimantam śabdādimantau śabdādimataḥ
Instrumentalśabdādimatā śabdādimadbhyām śabdādimadbhiḥ
Dativeśabdādimate śabdādimadbhyām śabdādimadbhyaḥ
Ablativeśabdādimataḥ śabdādimadbhyām śabdādimadbhyaḥ
Genitiveśabdādimataḥ śabdādimatoḥ śabdādimatām
Locativeśabdādimati śabdādimatoḥ śabdādimatsu

Compound śabdādimat -

Adverb -śabdādimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria