Declension table of ?śabdādidharmin

Deva

MasculineSingularDualPlural
Nominativeśabdādidharmī śabdādidharmiṇau śabdādidharmiṇaḥ
Vocativeśabdādidharmin śabdādidharmiṇau śabdādidharmiṇaḥ
Accusativeśabdādidharmiṇam śabdādidharmiṇau śabdādidharmiṇaḥ
Instrumentalśabdādidharmiṇā śabdādidharmibhyām śabdādidharmibhiḥ
Dativeśabdādidharmiṇe śabdādidharmibhyām śabdādidharmibhyaḥ
Ablativeśabdādidharmiṇaḥ śabdādidharmibhyām śabdādidharmibhyaḥ
Genitiveśabdādidharmiṇaḥ śabdādidharmiṇoḥ śabdādidharmiṇām
Locativeśabdādidharmiṇi śabdādidharmiṇoḥ śabdādidharmiṣu

Compound śabdādidharmi -

Adverb -śabdādidharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria