Declension table of ?śabdādi

Deva

MasculineSingularDualPlural
Nominativeśabdādiḥ śabdādī śabdādayaḥ
Vocativeśabdāde śabdādī śabdādayaḥ
Accusativeśabdādim śabdādī śabdādīn
Instrumentalśabdādinā śabdādibhyām śabdādibhiḥ
Dativeśabdādaye śabdādibhyām śabdādibhyaḥ
Ablativeśabdādeḥ śabdādibhyām śabdādibhyaḥ
Genitiveśabdādeḥ śabdādyoḥ śabdādīnām
Locativeśabdādau śabdādyoḥ śabdādiṣu

Compound śabdādi -

Adverb -śabdādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria