Declension table of ?śabdābhivahā

Deva

FeminineSingularDualPlural
Nominativeśabdābhivahā śabdābhivahe śabdābhivahāḥ
Vocativeśabdābhivahe śabdābhivahe śabdābhivahāḥ
Accusativeśabdābhivahām śabdābhivahe śabdābhivahāḥ
Instrumentalśabdābhivahayā śabdābhivahābhyām śabdābhivahābhiḥ
Dativeśabdābhivahāyai śabdābhivahābhyām śabdābhivahābhyaḥ
Ablativeśabdābhivahāyāḥ śabdābhivahābhyām śabdābhivahābhyaḥ
Genitiveśabdābhivahāyāḥ śabdābhivahayoḥ śabdābhivahānām
Locativeśabdābhivahāyām śabdābhivahayoḥ śabdābhivahāsu

Adverb -śabdābhivaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria