Declension table of ?śabdābhivaha

Deva

MasculineSingularDualPlural
Nominativeśabdābhivahaḥ śabdābhivahau śabdābhivahāḥ
Vocativeśabdābhivaha śabdābhivahau śabdābhivahāḥ
Accusativeśabdābhivaham śabdābhivahau śabdābhivahān
Instrumentalśabdābhivahena śabdābhivahābhyām śabdābhivahaiḥ śabdābhivahebhiḥ
Dativeśabdābhivahāya śabdābhivahābhyām śabdābhivahebhyaḥ
Ablativeśabdābhivahāt śabdābhivahābhyām śabdābhivahebhyaḥ
Genitiveśabdābhivahasya śabdābhivahayoḥ śabdābhivahānām
Locativeśabdābhivahe śabdābhivahayoḥ śabdābhivaheṣu

Compound śabdābhivaha -

Adverb -śabdābhivaham -śabdābhivahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria