Declension table of ?śabdābdhitari

Deva

FeminineSingularDualPlural
Nominativeśabdābdhitariḥ śabdābdhitarī śabdābdhitarayaḥ
Vocativeśabdābdhitare śabdābdhitarī śabdābdhitarayaḥ
Accusativeśabdābdhitarim śabdābdhitarī śabdābdhitarīḥ
Instrumentalśabdābdhitaryā śabdābdhitaribhyām śabdābdhitaribhiḥ
Dativeśabdābdhitaryai śabdābdhitaraye śabdābdhitaribhyām śabdābdhitaribhyaḥ
Ablativeśabdābdhitaryāḥ śabdābdhitareḥ śabdābdhitaribhyām śabdābdhitaribhyaḥ
Genitiveśabdābdhitaryāḥ śabdābdhitareḥ śabdābdhitaryoḥ śabdābdhitarīṇām
Locativeśabdābdhitaryām śabdābdhitarau śabdābdhitaryoḥ śabdābdhitariṣu

Compound śabdābdhitari -

Adverb -śabdābdhitari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria