Declension table of ?śabdāḍambara

Deva

MasculineSingularDualPlural
Nominativeśabdāḍambaraḥ śabdāḍambarau śabdāḍambarāḥ
Vocativeśabdāḍambara śabdāḍambarau śabdāḍambarāḥ
Accusativeśabdāḍambaram śabdāḍambarau śabdāḍambarān
Instrumentalśabdāḍambareṇa śabdāḍambarābhyām śabdāḍambaraiḥ śabdāḍambarebhiḥ
Dativeśabdāḍambarāya śabdāḍambarābhyām śabdāḍambarebhyaḥ
Ablativeśabdāḍambarāt śabdāḍambarābhyām śabdāḍambarebhyaḥ
Genitiveśabdāḍambarasya śabdāḍambarayoḥ śabdāḍambarāṇām
Locativeśabdāḍambare śabdāḍambarayoḥ śabdāḍambareṣu

Compound śabdāḍambara -

Adverb -śabdāḍambaram -śabdāḍambarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria