Declension table of ?śabalitā

Deva

FeminineSingularDualPlural
Nominativeśabalitā śabalite śabalitāḥ
Vocativeśabalite śabalite śabalitāḥ
Accusativeśabalitām śabalite śabalitāḥ
Instrumentalśabalitayā śabalitābhyām śabalitābhiḥ
Dativeśabalitāyai śabalitābhyām śabalitābhyaḥ
Ablativeśabalitāyāḥ śabalitābhyām śabalitābhyaḥ
Genitiveśabalitāyāḥ śabalitayoḥ śabalitānām
Locativeśabalitāyām śabalitayoḥ śabalitāsu

Adverb -śabalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria