Declension table of ?śabalita

Deva

NeuterSingularDualPlural
Nominativeśabalitam śabalite śabalitāni
Vocativeśabalita śabalite śabalitāni
Accusativeśabalitam śabalite śabalitāni
Instrumentalśabalitena śabalitābhyām śabalitaiḥ
Dativeśabalitāya śabalitābhyām śabalitebhyaḥ
Ablativeśabalitāt śabalitābhyām śabalitebhyaḥ
Genitiveśabalitasya śabalitayoḥ śabalitānām
Locativeśabalite śabalitayoḥ śabaliteṣu

Compound śabalita -

Adverb -śabalitam -śabalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria