Declension table of ?śabalīkṛta

Deva

MasculineSingularDualPlural
Nominativeśabalīkṛtaḥ śabalīkṛtau śabalīkṛtāḥ
Vocativeśabalīkṛta śabalīkṛtau śabalīkṛtāḥ
Accusativeśabalīkṛtam śabalīkṛtau śabalīkṛtān
Instrumentalśabalīkṛtena śabalīkṛtābhyām śabalīkṛtaiḥ śabalīkṛtebhiḥ
Dativeśabalīkṛtāya śabalīkṛtābhyām śabalīkṛtebhyaḥ
Ablativeśabalīkṛtāt śabalīkṛtābhyām śabalīkṛtebhyaḥ
Genitiveśabalīkṛtasya śabalīkṛtayoḥ śabalīkṛtānām
Locativeśabalīkṛte śabalīkṛtayoḥ śabalīkṛteṣu

Compound śabalīkṛta -

Adverb -śabalīkṛtam -śabalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria