Declension table of ?śabalatva

Deva

NeuterSingularDualPlural
Nominativeśabalatvam śabalatve śabalatvāni
Vocativeśabalatva śabalatve śabalatvāni
Accusativeśabalatvam śabalatve śabalatvāni
Instrumentalśabalatvena śabalatvābhyām śabalatvaiḥ
Dativeśabalatvāya śabalatvābhyām śabalatvebhyaḥ
Ablativeśabalatvāt śabalatvābhyām śabalatvebhyaḥ
Genitiveśabalatvasya śabalatvayoḥ śabalatvānām
Locativeśabalatve śabalatvayoḥ śabalatveṣu

Compound śabalatva -

Adverb -śabalatvam -śabalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria