Declension table of ?śabalatā

Deva

FeminineSingularDualPlural
Nominativeśabalatā śabalate śabalatāḥ
Vocativeśabalate śabalate śabalatāḥ
Accusativeśabalatām śabalate śabalatāḥ
Instrumentalśabalatayā śabalatābhyām śabalatābhiḥ
Dativeśabalatāyai śabalatābhyām śabalatābhyaḥ
Ablativeśabalatāyāḥ śabalatābhyām śabalatābhyaḥ
Genitiveśabalatāyāḥ śabalatayoḥ śabalatānām
Locativeśabalatāyām śabalatayoḥ śabalatāsu

Adverb -śabalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria