Declension table of ?śabalaka

Deva

NeuterSingularDualPlural
Nominativeśabalakam śabalake śabalakāni
Vocativeśabalaka śabalake śabalakāni
Accusativeśabalakam śabalake śabalakāni
Instrumentalśabalakena śabalakābhyām śabalakaiḥ
Dativeśabalakāya śabalakābhyām śabalakebhyaḥ
Ablativeśabalakāt śabalakābhyām śabalakebhyaḥ
Genitiveśabalakasya śabalakayoḥ śabalakānām
Locativeśabalake śabalakayoḥ śabalakeṣu

Compound śabalaka -

Adverb -śabalakam -śabalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria