Declension table of ?śabalaka

Deva

MasculineSingularDualPlural
Nominativeśabalakaḥ śabalakau śabalakāḥ
Vocativeśabalaka śabalakau śabalakāḥ
Accusativeśabalakam śabalakau śabalakān
Instrumentalśabalakena śabalakābhyām śabalakaiḥ śabalakebhiḥ
Dativeśabalakāya śabalakābhyām śabalakebhyaḥ
Ablativeśabalakāt śabalakābhyām śabalakebhyaḥ
Genitiveśabalakasya śabalakayoḥ śabalakānām
Locativeśabalake śabalakayoḥ śabalakeṣu

Compound śabalaka -

Adverb -śabalakam -śabalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria