Declension table of ?śabalahṛdaya

Deva

NeuterSingularDualPlural
Nominativeśabalahṛdayam śabalahṛdaye śabalahṛdayāni
Vocativeśabalahṛdaya śabalahṛdaye śabalahṛdayāni
Accusativeśabalahṛdayam śabalahṛdaye śabalahṛdayāni
Instrumentalśabalahṛdayena śabalahṛdayābhyām śabalahṛdayaiḥ
Dativeśabalahṛdayāya śabalahṛdayābhyām śabalahṛdayebhyaḥ
Ablativeśabalahṛdayāt śabalahṛdayābhyām śabalahṛdayebhyaḥ
Genitiveśabalahṛdayasya śabalahṛdayayoḥ śabalahṛdayānām
Locativeśabalahṛdaye śabalahṛdayayoḥ śabalahṛdayeṣu

Compound śabalahṛdaya -

Adverb -śabalahṛdayam -śabalahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria