Declension table of ?śabalahṛdaya

Deva

MasculineSingularDualPlural
Nominativeśabalahṛdayaḥ śabalahṛdayau śabalahṛdayāḥ
Vocativeśabalahṛdaya śabalahṛdayau śabalahṛdayāḥ
Accusativeśabalahṛdayam śabalahṛdayau śabalahṛdayān
Instrumentalśabalahṛdayena śabalahṛdayābhyām śabalahṛdayaiḥ śabalahṛdayebhiḥ
Dativeśabalahṛdayāya śabalahṛdayābhyām śabalahṛdayebhyaḥ
Ablativeśabalahṛdayāt śabalahṛdayābhyām śabalahṛdayebhyaḥ
Genitiveśabalahṛdayasya śabalahṛdayayoḥ śabalahṛdayānām
Locativeśabalahṛdaye śabalahṛdayayoḥ śabalahṛdayeṣu

Compound śabalahṛdaya -

Adverb -śabalahṛdayam -śabalahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria