Declension table of ?śabalākṣa

Deva

MasculineSingularDualPlural
Nominativeśabalākṣaḥ śabalākṣau śabalākṣāḥ
Vocativeśabalākṣa śabalākṣau śabalākṣāḥ
Accusativeśabalākṣam śabalākṣau śabalākṣān
Instrumentalśabalākṣeṇa śabalākṣābhyām śabalākṣaiḥ śabalākṣebhiḥ
Dativeśabalākṣāya śabalākṣābhyām śabalākṣebhyaḥ
Ablativeśabalākṣāt śabalākṣābhyām śabalākṣebhyaḥ
Genitiveśabalākṣasya śabalākṣayoḥ śabalākṣāṇām
Locativeśabalākṣe śabalākṣayoḥ śabalākṣeṣu

Compound śabalākṣa -

Adverb -śabalākṣam -śabalākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria