Declension table of śāśvatika

Deva

NeuterSingularDualPlural
Nominativeśāśvatikam śāśvatike śāśvatikāni
Vocativeśāśvatika śāśvatike śāśvatikāni
Accusativeśāśvatikam śāśvatike śāśvatikāni
Instrumentalśāśvatikena śāśvatikābhyām śāśvatikaiḥ
Dativeśāśvatikāya śāśvatikābhyām śāśvatikebhyaḥ
Ablativeśāśvatikāt śāśvatikābhyām śāśvatikebhyaḥ
Genitiveśāśvatikasya śāśvatikayoḥ śāśvatikānām
Locativeśāśvatike śāśvatikayoḥ śāśvatikeṣu

Compound śāśvatika -

Adverb -śāśvatikam -śāśvatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria