Declension table of ?śāśvatatva

Deva

NeuterSingularDualPlural
Nominativeśāśvatatvam śāśvatatve śāśvatatvāni
Vocativeśāśvatatva śāśvatatve śāśvatatvāni
Accusativeśāśvatatvam śāśvatatve śāśvatatvāni
Instrumentalśāśvatatvena śāśvatatvābhyām śāśvatatvaiḥ
Dativeśāśvatatvāya śāśvatatvābhyām śāśvatatvebhyaḥ
Ablativeśāśvatatvāt śāśvatatvābhyām śāśvatatvebhyaḥ
Genitiveśāśvatatvasya śāśvatatvayoḥ śāśvatatvānām
Locativeśāśvatatve śāśvatatvayoḥ śāśvatatveṣu

Compound śāśvatatva -

Adverb -śāśvatatvam -śāśvatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria