Declension table of ?śāśvatamandirā

Deva

FeminineSingularDualPlural
Nominativeśāśvatamandirā śāśvatamandire śāśvatamandirāḥ
Vocativeśāśvatamandire śāśvatamandire śāśvatamandirāḥ
Accusativeśāśvatamandirām śāśvatamandire śāśvatamandirāḥ
Instrumentalśāśvatamandirayā śāśvatamandirābhyām śāśvatamandirābhiḥ
Dativeśāśvatamandirāyai śāśvatamandirābhyām śāśvatamandirābhyaḥ
Ablativeśāśvatamandirāyāḥ śāśvatamandirābhyām śāśvatamandirābhyaḥ
Genitiveśāśvatamandirāyāḥ śāśvatamandirayoḥ śāśvatamandirāṇām
Locativeśāśvatamandirāyām śāśvatamandirayoḥ śāśvatamandirāsu

Adverb -śāśvatamandiram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria