Declension table of ?śāśvatamandira

Deva

MasculineSingularDualPlural
Nominativeśāśvatamandiraḥ śāśvatamandirau śāśvatamandirāḥ
Vocativeśāśvatamandira śāśvatamandirau śāśvatamandirāḥ
Accusativeśāśvatamandiram śāśvatamandirau śāśvatamandirān
Instrumentalśāśvatamandireṇa śāśvatamandirābhyām śāśvatamandiraiḥ śāśvatamandirebhiḥ
Dativeśāśvatamandirāya śāśvatamandirābhyām śāśvatamandirebhyaḥ
Ablativeśāśvatamandirāt śāśvatamandirābhyām śāśvatamandirebhyaḥ
Genitiveśāśvatamandirasya śāśvatamandirayoḥ śāśvatamandirāṇām
Locativeśāśvatamandire śāśvatamandirayoḥ śāśvatamandireṣu

Compound śāśvatamandira -

Adverb -śāśvatamandiram -śāśvatamandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria